11-pictures-of-mystical-lord-shiva-diaro-blog-canviar-10

शिवमहिम्नःस्तोत्रम्

महिम्नः पारन्ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येशस्तोत्रे हर ! निरपवादः परिकरः।। १।।

शब्दार्थ एवं संधि-विच्छेद

महिम्नः = महिमा
पारं = पार
ते = आपकी
परमविदुषः = बड़े विद्वान

यदि +असदृशी = यद्यसदृशी
यदि = अगर
असदृशी = अनुचित

स्तुतिः +ब्रह्मादीनाम् +ब्रह्मादीनाम् अपि = स्तुतिर्ब्रह्मादीनामपि

स्तुतिः= स्तवन
ब्रह्मादीनाम् = ब्रह्मादिकों की, ब्रह्मा आदि अन्य देवों की
अपि = भी

तत् +अवसन्नाः +त्वयि = तदवसन्नास्त्वयि
तत् =

अन्वय :
हर ! यदि ते महिम्नः परं पारं अविदुषः स्तुतिः असदृशी, तद् ब्रह्मदिनाम् अपि गिरः त्वयि अवसन्नाः। अथ स्वमति परिणामावधिः गृणन् सर्वः अवाच्यः, (अतः) मम एपीआई स्तोत्रे एष परिकरः निरपवादः।

Leave a Reply

Your email address will not be published. Required fields are marked *