शिवमहिम्नःस्तोत्रम्

काशीराज के उद्यान से सुंदर-सुगन्धित पुष्प प्रतिदिन चुरा कर ले जाने वाले गन्धर्वराज, शिव-निर्माल्य पर पैर पड़ जाने से, शिवकोप के भागी बन कर गन्धर्व-पद से भ्रष्ट हो जाते हैं व अपनी भूल का ज्ञान होने पर बड़े आर्त्त भाव से भगवान शिव का स्तवन -गायन करते हैं, जिसके फलस्वरूप वे क्षमा के साथ-साथ अपना पद-गौरव भी पुन:प्राप्त करते हैं । ४३ श्लोकों से सजी, गन्धर्वराज पुष्पदंत द्वारा रचित यही स्तुति वस्तुत: ‘शिवमहिम्न:स्तोत्रम्’ हैं ।

क. मूल पाठ एवं अन्वय
ख. दो शब्द
श्लोक १ महिम्नः पारन्ते परमविदुषो यद्यसदृशी …
श्लोक २ अतीतः पन्थानं तव च महिमा वाङ्मनसयो …
श्लोक ३ मधुस्फीता वाचः परमममृतं निर्मितवतस्तव …
श्लोक ४ तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् …
श्लोक ५ किमीहः किंकायः स खलु किमुपायस्त्रिभुवनम् …
श्लोक ६ अजन्मानोलोकाः किमवयववन्तोsपि जगतामधिष्ठातारं …
श्लोक ७ त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति …
श्लोक ८ महोक्षः खट्वांगं परशुरजिनं भस्म फणिनः …
श्लोक ९ ध्रुवं कश्चित्सर्वंसकलमपरस्त्वध्रुवमिदं …
श्लोक १० तवैश्वर्यं यत्नाद्युपरि विरंचिर्हरिरध: …
श्लोक ११ अयत्नादापाद्य त्रिभुवनमवैरं व्यतिकरं …
श्लोक १२ अमुष्य त्वत्सेवासमधिगतसारं भुजवनं …
श्लोक १३ यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती …
श्लोक १४ अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा …
श्लोक १५ असिद्धार्था नैव क्वचिदपि सदेवासुरनरे …
श्लोक १६ मही पादाघाताद् व्रजति सहसा संशयपदम् …
श्लोक १७ वियद्व्यापी तारागणगुणितफेनोद्गमरुचि: …
श्लोक १८ रथ: क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथ …
श्लोक १९ हरिस्ते साहस्रं कमलबलिमाधाय पदयो …
श्लोक २० क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां …
श्लोक २१ क्रियादक्षो दक्ष: क्रतुपतिरधीशस्तनुभृता- …
श्लोक २२ प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं …
श्लोक २३ स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत् …
श्लोक २४ श्मशानेष्वाक्रीड़ा स्मरहर पिशाचा: सहचरा …
श्लोक २५ मन: प्रत्यक्चित्ते सविधमवधायात्तमरुत: …
श्लोक २६ त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह …
श्लोक २७ त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा- …
श्लोक २८ भव: शर्वो रुद्र: पशुपतिरथोग्रह: सहमहां- …
श्लोक २९ नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो …
श्लोक ३० बहुलरजसे विश्वोत्पत्तौ भवाय नमो नम: …
श्लोक ३१ कृशपरिणति चेत: क्लेशवश्यं क्व चेदं …
श्लोक ३२ असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे …
श्लोक ३३ असुरसुरमुनीन्द्रैर्रचितस्येन्दुमौले- …
श्लोक ३४ अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत् …
श्लोक ३५ महेशान्नापरो देवो महिम्नो नापरा स्तुति: …
श्लोक ३६ दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिका: क्रिया: …
श्लोक ३७ कुसुमदशननामा सर्वगन्धर्वराज: …
श्लोक ३८ सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं …
श्लोक ३९ आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् …
श्लोक ४० इत्येषा वांगमयी पूजा श्रीमच्छंकरपादयो: …
श्लोक ४१ तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर …
श्लोक ४२ एककालं द्विकालं वा त्रिकालं य: पठेन्नर: …
श्लोक ४३ श्रीपुष्पदन्तमुखपंकजनिर्गतेन …